क्षात्र _kṣātra

क्षात्र _kṣātra
क्षात्र a. (
-त्री f.) [क्षत्रस्य कर्म भावो वा अण्] Relating or peculiar to the military tribe; क्षात्रो धर्मः श्रित इव तनुं ब्रह्म- घोषस्य गुप्त्यै U.6.9.; R.1.13.
-त्रम् 1 The Kṣatriya tribe.
-2 The qualifications of a Kṣatriya; the Gītā thus describes them :-- शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् Bg.18.43.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”