- क्षात्र _kṣātra
- क्षात्र a. (-त्री f.) [क्षत्रस्य कर्म भावो वा अण्] Relating or peculiar to the military tribe; क्षात्रो धर्मः श्रित इव तनुं ब्रह्म- घोषस्य गुप्त्यै U.6.9.; R.1.13.-त्रम् 1 The Kṣatriya tribe.-2 The qualifications of a Kṣatriya; the Gītā thus describes them :-- शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् Bg.18.43.
Sanskrit-English dictionary. 2013.